img Leseprobe Leseprobe

द ग्रेट् गैट्स्बी

गोमेद संस्करण

एफ स्कॉट Fitsgerald

EPUB
ca. 0,99
Amazon iTunes Thalia.de Weltbild.de Hugendubel Bücher.de ebook.de kobo Osiander Google Books Barnes&Noble bol.com Legimi yourbook.shop Kulturkaufhaus
* Affiliatelinks/Werbelinks
Hinweis: Affiliatelinks/Werbelinks
Links auf reinlesen.de sind sogenannte Affiliate-Links. Wenn du auf so einen Affiliate-Link klickst und über diesen Link einkaufst, bekommt reinlesen.de von dem betreffenden Online-Shop oder Anbieter eine Provision. Für dich verändert sich der Preis nicht.

The Faceless Syndicate img Link Publisher

Belletristik/Erzählende Literatur

Beschreibung

एफ.स्कॉट् फिट्जराल्ड् इत्यस्य "द ग्रेट् गैट्स्बी" अमेरिकनसाहित्ये एकः झिलमिलमानः रत्नः इति रूपेण तिष्ठति, यत्र गर्जने विंशतिवर्षस्य क्षयम्, मोहभङ्गं च अतुलनीयसौन्दर्येन गृह्णाति न्यूयॉर्क-नगरस्य लाङ्ग-द्वीपस्य स्फुरद्-पृष्ठभूमिषु स्थापितः फिट्जर्लाड्-उपन्यासः अप्रतिउत्तर-प्रेमस्य, भग्न-स्वप्नानां, दुर्गम-अमेरिकन-स्वप्नस्य च अनुसरणस्य च कथां बुनति


कथायाः कथनं मध्यपश्चिमस्य युवकेन निक कैरावे इत्यनेन कृतम् अस्ति यः स्वस्य रहस्यमयस्य गूढस्य च प्रतिवेशिनः जे गैट्स्बी इत्यस्य समृद्धजगति आकृष्टः भवति विलासपूर्णपार्टिषु प्रवृत्तिः, प्रश्नास्पदः अतीतः च स्वनिर्मितः कोटिपतिः गैट्स्बी अमेरिकनस्वप्नस्य आकर्षणं, खोखलतां च मूर्तरूपं दत्त्वा दुर्गमः आकृतिः भवति


आख्यानस्य हृदये गैट्स्बी इत्यस्य निकस्य मातुलपुत्रस्य डेजी बुकानन् इत्यस्याः मोहः, धनस्य, सौन्दर्यस्य, अप्राप्यपरिष्कारस्य च मूर्तरूपः अस्ति इदानीं धनिकः परन्तु अभिमानी टॉम बुकानन् इत्यनेन सह विवाहितः डेजी इत्यस्याः गैट्स्बी इत्यस्य अदम्यः अनुसरणं प्रेमस्य, सामाजिकस्तरीकरणस्य, प्रायः भौतिकसफलतायाः सह भवति शून्यतायाः च मार्मिकः अन्वेषणः भवति


फिट्जर्लाड् इत्यस्य गद्यः लालित्यस्य क्षयस्य च सिम्फोनी अस्ति, यतः सः जैज् युगस्य चित्रं चित्रयति, यत्र अतिशयः, ग्लैमरः च अन्तर्निहितं नैतिकक्षयम् आच्छादयति उपन्यासस्य प्रतिष्ठितप्रतीकत्वं, डेजी-गोदीयाः अन्ते हरितप्रकाशात् आरभ्य डॉ. टी.जे. भस्मस्य उपत्यकायाः उपरि उदघाटितः एक्लेबर्ग्, कथने गभीरतायाः स्तरं योजयति, पाठकान् पृष्ठस्य अधः गहनविषयान् विमोचयितुं आमन्त्रयति।


Weitere Titel in dieser Kategorie
Cover द ग्रेट् गैट्स्बी
एफ स्कॉट Fitsgerald

Kundenbewertungen

Schlagwörter

अपवादात्मकम्, इतिहासकारः, रोमांस, क्लासिक, गोमेदः, गैट्स्बी, संस्करण